A 585-4 Subantaratnākara
Manuscript culture infobox
Filmed in: A 585/4
Title: Su[b]antaratnākara
Dimensions: 22.3 x 7.2 cm x 155 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 703
Acc No.: NAK 1/813
Remarks:
Reel No. A 585/4
Title Subantaratnākara
Author Subhūticandra
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 22.3 x 7.2 cm
Binding Hole 1, circular, in the middle
Folios 154
Lines per Folio 6–7
Foliation figures in the middle of the right-hand margin on the verso
Scribe Kāśirāma
Date of Copying NS 737 (~ 1617 AD)
King Jagajjyotir Malla
Place of Deposit NAK
Accession No. 1/813
Manuscript Features
The first folio of the MS is written in Ranjana script.
The MS contains many scribal errors.
Folio number 131 is missing but the text is continuous.
Fol. 151 is missing.
There are two exposures of fols. 57v–58r, 118v–119r and 154v–155r.
Excerpts
Beginning
❖ oṃ namaḥ sarvvajñāya ||
sarvvajñam anantaguṇaṃ praṇamya bālaprabodhanārtham ahaṃ
rūpāvatāram alpasukalāpam ṛjuṃ kariṣyāmi kṛtā sukṛtinā ceyaṃ dharmmakīrttinā, potān āpotacacchriyaṃ, śabdābdhau pāragāmināṃ tatrādau tāvat pratyāhāraḥ śāstrasaṃjñāsaṃvyavahārāya jñāpanārtham anuvarṇyate || tad yathā || aiuṇ || ṛḷk eoṅ aiauc hayavaraṭ laṇ ñamaṅaṇanam jhabhañ ghaḍhadhaṣ jabagaḍadaś khaphachaṭhathacaṭatav kapay śaṣasar hal iti pratyāhāra || || (fol. 1v1–5)
End
iti ghaṭitam iti mayā subante lulalitalakṣaṇaratnaṃ subhuṣitañ ca śravasi vinihitaṃ dhṛtañ ca kaṇṭhe śiśumukhamaṇḍalamaṇḍanaṃ dadhātu | aye kumārā vibudhaśriyaṃ parādbhutaṃ bhavanto yadi śabdam icchavaḥ | punaḥ punaś cintanam adricādriṇā subantaratnākara eṣa mathyatām | (fol. 154v3–6)
Colophon
iti subhūticandrakṛto yaṃ subantaratnākaraṃ samāptaḥ || ❖ ||
śuddhād bhāvād aśuddho ʼpi yatnena likhito mayā |
ayaṃ śubantasāstañ ca śoṣaṇiyo vidujanāṃ ||
akhilabhuvanasāraṃ trailokyamallanarendrabhuvaḥ |
patiratnaṃ ca jagajyotirmallanṛpendraḥ |
gaganodayacandravantau sarvvaḥ sāstrārthapāṇau etatsamayalikhitaṃ tamnābhidha kkāśirāmaḥ || caitramāse śukre pakṣe | dvitīyāyāṃ tithau bṛspativāre taddine likhitaṃ || kāśirāmasya ātmaputraḥ | satte rāmabodhanārthaṃ asmiṃ pusṭaka likhitaṃ tasya śubham astu punaḥ punaḥ || sambat 7037 || śrī śrī śrī paśupatibhaktir astu || (fols. 154v6–155r6)
Microfilm Details
Reel No. A 585/04
Date of Filming 27-05-1973
Exposures 159
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 28-01-2010
Bibliography