A 585-4 Subantaratnākara

Manuscript culture infobox

Filmed in: A 585/4
Title: Su[b]antaratnākara
Dimensions: 22.3 x 7.2 cm x 155 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 703
Acc No.: NAK 1/813
Remarks:

Reel No. A 585/4

Title Subantaratnākara

Author Subhūticandra

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22.3 x 7.2 cm

Binding Hole 1, circular, in the middle

Folios 154

Lines per Folio 6–7

Foliation figures in the middle of the right-hand margin on the verso

Scribe Kāśirāma

Date of Copying NS 737 (~ 1617 AD)

King Jagajjyotir Malla

Place of Deposit NAK

Accession No. 1/813

Manuscript Features

The first folio of the MS is written in Ranjana script.

The MS contains many scribal errors.

Folio number 131 is missing but the text is continuous.

Fol. 151 is missing.

There are two exposures of fols. 57v–58r, 118v–119r and 154v–155r.

Excerpts

Beginning

❖ oṃ namaḥ sarvvajñāya ||

sarvvajñam anantaguṇaṃ praṇamya bālaprabodhanārtham ahaṃ

rūpāvatāram alpasukalāpam ṛjuṃ kariṣyāmi kṛtā sukṛtinā ceyaṃ dharmmakīrttinā, potān āpotacacchriyaṃ, śabdābdhau pāragāmināṃ tatrādau tāvat pratyāhāraḥ śāstrasaṃjñāsaṃvyavahārāya jñāpanārtham anuvarṇyate || tad yathā || aiuṇ || ṛḷk eoṅ aiauc hayavaraṭ laṇ ñamaṅaṇanam jhabhañ ghaḍhadhaṣ jabagaḍadaś khaphachaṭhathacaṭatav kapay śaṣasar hal iti pratyāhāra || || (fol. 1v1–5)

End

iti ghaṭitam iti mayā subante lulalitalakṣaṇaratnaṃ subhuṣitañ ca śravasi vinihitaṃ dhṛtañ ca kaṇṭhe śiśumukhamaṇḍalamaṇḍanaṃ dadhātu | aye kumārā vibudhaśriyaṃ parādbhutaṃ bhavanto yadi śabdam icchavaḥ | punaḥ punaś cintanam adricādriṇā subantaratnākara eṣa mathyatām | (fol. 154v3–6)

Colophon

iti subhūticandrakṛto yaṃ subantaratnākaraṃ samāptaḥ || ❖ ||

śuddhād bhāvād aśuddho ʼpi yatnena likhito mayā |
ayaṃ śubantasāstañ ca śoṣaṇiyo vidujanāṃ ||
akhilabhuvanasāraṃ trailokyamallanarendrabhuvaḥ |
patiratnaṃ ca jagajyotirmallanṛpendraḥ |

gaganodayacandravantau sarvvaḥ sāstrārthapāṇau etatsamayalikhitaṃ tamnābhidha kkāśirāmaḥ || caitramāse śukre pakṣe | dvitīyāyāṃ tithau bṛspativāre taddine likhitaṃ || kāśirāmasya ātmaputraḥ | satte rāmabodhanārthaṃ asmiṃ pusṭaka likhitaṃ tasya śubham astu punaḥ punaḥ || sambat 7037 || śrī śrī śrī paśupatibhaktir astu || (fols. 154v6–155r6)

Microfilm Details

Reel No. A 585/04

Date of Filming 27-05-1973

Exposures 159

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 28-01-2010

Bibliography